This class was created by Brainscape user St James Sanskrit Department. Visit their profile to learn more about the creator.

Decks in this class (112)

Sanskrit Alphabet
76  cards
Consonants + Vowels
54  cards
Forms of Rama
19  cards
Forms of Sita
16  cards
The Forms of Mitram
16  cards
The Forms of Bhavati (Present)
9  cards
The Forms of Bhavati (Future)
9  cards
Consonants + Consonants
35  cards
Vocabulary 1
खगः,
गजः,
शशकः
5  cards
Vocabulary 2
जनः,
अचलः,
रथः
5  cards
Vocabulary 3
नृपः,
काकः,
बालकः
6  cards
Vocabulary 4
देवः​,
सेवकः,
सोदरः
5  cards
Vocabulary 5
फलम् ,
वनम् ,
अश्वः
6  cards
Vocabulary 6
द्वारम्,
कुक्कुरः,
पश्यति
5  cards
Vocabulary 7
ग्रामः,
पुत्रः,
मित्रम्
5  cards
Vocabulary 8
आश्रमः,
उद्यानम्​,
राक्षसः
5  cards
Vocabulary 9
नौका,
नासिका,
हस्तः
6  cards
Vocabulary 10
नारी,
गृहम्,
नमति
5  cards
The Forms of Nadi
18  cards
The Forms of Bhavati (Past)
9  cards
Vocabulary 11
कूपः,
तृणम्,
जनकः
6  cards
Vocabulary 12
 भवति,
हसति ,
पिबति 
6  cards
Vocabulary 13
नाशयति,
रक्षति,
वसति
5  cards
Vocabulary 14
चरति,
घोर​,
प्राज्ञ​
5  cards
Vocabulary 15
गगनम्,
गुरुः,
युद्धम्
5  cards
Vocabulary 16
अन्य​,
सर्व​,
एक​
6  cards
Vocabulary 17
चन्द्रः,
मृगः,
पुष्पम्
5  cards
Vocabulary 18
सेना,
सेतुः,
पुनः
5  cards
Vocabulary 19
नदी,
देवी,
राक्षसी
6  cards
Vocabulary 20
कृत​​​,
गत,
मृत
5  cards
Vocabulary 22
हरिः,
ऋषिः,
अग्निः
5  cards
The forms of Hari
18  cards
Vocabulary 21
यत्र तत्र​,
यत्र यत्र तत्र तत्र​,
यथा तथा
7  cards
Vocabulary 23
कः । का । किम्,
कथम् ,
कदा 
5  cards
Vocabulary 24
अहम्,
त्वम्,
श्रुत्वा
6  cards
Vocabulary 25
धातृ,
पितृ ,
मातृ 
6  cards
Vocabulary 26
कम्पते ,
जायते ,
मन्यते 
5  cards
Vocabulary 27
पठति ,
शोकः ,
समुद्रः 
5  cards
Vocabulary 28
साधु साध्वी ,
अन्नम् ,
चापः 
4  cards
Vocabulary 29
आत्मन् ,
नामन् ,
राजन् 
5  cards
Vocabulary 30
स्वर्गः ,
सुन्दर सुन्दरी ,
भार्या 
4  cards
Vocabulary 31
शृणोति ,
राजपुत्रः ,
राजगृहम् 
4  cards
Vocabulary 32
मनस् ,
नमस् ,
सरस्
3  cards
The Forms of I
17  cards
The Forms of you
17  cards
The Forms of Guru
18  cards
The Forms of Manas
16  cards
The Forms of Rajan
17  cards
The Forms of Dhatri
18  cards
The Forms of Vardhate (Present Tense)
  वर्धते,
वर्धेते,
  वर्धन्ते
9  cards
The Forms of karoti (Present)
करोति ,
कुरुतः ,
कुर्वन्ति 
9  cards
The Forms of karoti (Future)
करिष्यति,
करिष्यतः,
करिष्यन्ति
9  cards
The Forms of karoti (Past)
अकरोत्,
अकुरुताम्,
अकुर्वन्
9  cards
Past Tense of Vardhate
अवर्धत,
अवर्धेताम्,
अवर्धन्त
9  cards
Vocabulary 33, 34, 35, 36
ज्ञानिन्स्वामिन्,
स्वामिन्,
धीमत्
6  cards
Vocabulary 37
जितधनम्अन्तेशुद्धकेशःगृहीत,
धनम्,
अन्ते
6  cards
Vocabulary 38
वस्त्रम्,
वस्त्रम्,
वस्त्रम्
6  cards
Vocabulary 39-40
राज्यम्,
उभ / उभय,
मार्गः
7  cards
The Forms of Words Ending in -in (masculine)
16  cards
The Forms of Dhimat (masculine)
17  cards
Visarga Sandhi Practice
हरिः + कपिः,
गुरुः + पतति,
रामः + खगः
43  cards
Consonant Sandhi Practice
रामात् + अस्ति,
आसन् + शालाः,
तत् + लभते
32  cards
Vocabulary 41
लिखतिउत्तम​॰च​शिलाचित्तम्,
उत्तम​॰,
च​ 
5  cards
Vocabulary 42
इतितरतिएव​तीरम्,
तरति ,
एव​ 
4  cards
Vocabulary 43
लीलाह्रस्व​॰अल्प​॰मूषिका,
ह्रस्व​॰ ,
अल्प​॰ 
4  cards
Vocabulary 44
भयम् ,
रूपम् ,
बलिष्ठ​॰ 
7  cards
Vocabulary 45
सुहृत्शालामिलतिदीर्घ​॰नासिकाबहुसु...,
शाला ,
मिलति 
7  cards
Vocabulary 46
इदानीम्उक्त​॰ईशःइच्छतिउपायःनेत्रम...,
उक्त​॰ ,
ईशः 
7  cards
Vocabulary 47
उद्धरतिउत्तरम्सर्वत्र​दिनम्सत्यम्...,
उत्तरम् ,
सर्वत्र​ 
6  cards
Vocabulary 48
मुनिःकर्णःनगरम्महत्उदरम्त्यजति,
कर्णः ,
नगरम् महत् उदरम् त्यजति
6  cards
Vocabulary 49
अपिउत्तिष्ठतिअथ​उपविशति,
उत्तिष्ठति ,
अथ​ 
4  cards
Vocabulary 50-51
तुप्रविशतिअवगच्छति,
प्रविशति ,
अवगच्छति
4  cards
Vowel Sandhi Practice
भार्या + इच्छति,
अस्ति+ इति,
इति + आसीत्
28  cards
Vocabulary 52
एकदाकेवलम्द्विनित्यम्वा,
केवलम्,
द्वि
5  cards
Vocabulary 53
अनेक​धर्मिक​॰न​पतिःआत्मनः,
धर्मिक​॰,
न​
5  cards
Vocabulary 54
इव​,
याति,
पण्डित​॰
5  cards
Vocabulary 55
ज्ञ​,
एति,
शक्नोति
5  cards
Vocabulary 56
अब्रवीत्,
अरण्यम्,
व्याघ्रः
4  cards
Vocabulary 57
मृत्युःततःएतत्,
ततः ,
एतत्
3  cards
Vocabulary 58
अयम्धर्मःभवत्मनुष्यःस्नानम्,
धर्मः ,
भवत् 
5  cards
Vocabulary 59
स्मरति,
इदम्,
असौ
5  cards
Vocabulary 60
अतः,
कारणम्,
शनैः शनैः
4  cards
Vocabulary 61
कृते,
चेत्,
बालकः
4  cards
Vocabulary 62
अनन्तरम्,
कृष्ण​॰,
क्रोधः
5  cards
Vocabulary 63
शब्दः,
मुखम्,
भाषा
5  cards
GCSE Gītā Set Texts
निहत्य धार्तराष्ट्रान् नः का प्री...,
सञ्जय उवाच​एवमुक्त्वाऽर्जुनः सङ्ख...,
श्री भगवान् उवाच​क्लैब्यं मा स्म ...
20  cards
Introduction to the Hitopadesha - Set Text
अस्ति भागीरथीतीरे पाटलिपुत्रनामधे...,
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्...,
यौवनं धनसंपत्तिः प्रभुत्वमविवेकता...
9  cards
The Old Tiger and the Traveller
अहमेकदा दक्षिणारण्ये चरन्नपश्यम् ...,
अनिष्टादिष्टलाभेऽपि न गतिर्जायते ...,
तु सर्वत्रार्थार्जने प्रवृत्तिः स...
10  cards
The Brahmin and His Faithful Ichneumon
अस्त्युज्जयिन्यां माठरो नाम ब्राह...,
आदानस्य प्रदानस्य कर्तव्यस्य च कर...,
किं तु बालकस्यात्र रक्षको नास्ति ...
5  cards
GCSE Epic Civilization Terms
 आश्रम ,
 श्रीमद् भागवतम्,
अक्रोध 
121  cards
GCSE English to Sanskrit Vocabulary
Fire,
Mountain,
Soon
200  cards
GCSE Sanskrit to English Vocabulary
अग्निः,
अग्रम्,
अग्रे
505  cards
GCSE Verbs - Principle Parts Sanskrit to English
पतति,
पत्यते,
पतिष्यति
156  cards
Mahābhārata Story 1 - Bhīṣma carries off three princesses
सत्यवत्याः पुत्रः विचित्रवीर्यः न...,
कालेन विचित्रवीर्यः नृपः अभवत् ।,
यदि विचित्रवीर्यस्य भार्या न भविष...
10  cards
Mahābhārata Story 2 - The Pāṇḍavas are born
मृगस्य वचनानि श्रुत्वा पाण्डुः दु...,
पुरा तु यदा कुन्ती कन्या तदा ऋषिः...,
तेन मन्त्रेण कः चन देवः तुभ्यम् प...
10  cards
Mahābhārata Story 3 - King Duṣyanta marries Śakuntalā
राजा दुष्यन्तः सैनिकैः सह वने मृग...,
अन्ततः सः धीमतः कण्वस्य आश्रमम् आ...,
तत्र दुष्यन्तः अतीव सुन्दरीम् कन्...
14  cards
Mahābhārata Story 4 - A Vulture Tests King Śibi's Virtue
शिबिः नृपः आसीत् ।,
एकदा कपोतः तम् आगच्छत् ।,
हे प्राज्ञ नृप गृध्रः माम् खादिष्...
11  cards
Mahābhārata Story 5 - Arjuna Defeats Karṇa
अर्जुनः कर्णेन सह युद्धम् अकरोत् ।,
कर्णः अर्जुनस्य शिरः प्रति शरम् अ...,
तस्मिन् एव काले तु कृष्णस्य मायया...
13  cards
Mahābhārata Story 6 - Kṛṣṇa Is Shot By a Hunter
कृष्णः वृक्षस्य अधः उपाविशत् ।,
एकः व्याधः कृष्णस्य समीपे अचरत् ।,
तेन व्याधेन कृष्णस्य पादौ एव दूरे...
16  cards
Vocabulary 64
तत्र​,
अतीव​ईदृश​तस्मात्शतम्शोचति,
अतीव​
6  cards
Vocabulary 65
भवत्,
नगरी,
पुरुषः
4  cards
Vocabulary 66
अपर​,
प्रति,
आनयति
4  cards
Vocabulary 67
अनुधावति,
अन्ततः,
पृच्छति
6  cards
Vocabulary 68
चोरयति,
धनुस्,
विना
8  cards
Vocabulary 69
सुखेन​,
शीघ्रम्,
जन्तु
6  cards
Vocabulary 70
विद्या,
क्षुधा,
पीडित​
6  cards
Vocabulary 71
स्म​,
अधुना,
अरिः
6  cards
Vocabulary 72
यमः,
आस्यम्,
युक्त​
5  cards
Vocabulary 73
हेतुः,
स्पृशति,
शय्या
4  cards
Vocabulary 74
छिन्न​,
अनुभवति,
आसनम्
6  cards
Vocabulary 75
दूतः,
नयति,
परम​
7  cards
GCSE Verbs - Principle Parts Sanskrit to English COPY
पतति,
पत्यते,
पतिष्यति
156  cards

More about
yoga practitioner's sanskrit class

  • Class purpose General learning

Learn faster with Brainscape on your web, iPhone, or Android device. Study St James Sanskrit Department's Yoga Practitioner's Sanskrit Class flashcards for their ST JAMES SCHOOL class now!

How studying works.

Brainscape's adaptive web mobile flashcards system will drill you on your weaknesses, using a pattern guaranteed to help you learn more in less time.

Add your own flashcards.

Either request "Edit" access from the author, or make a copy of the class to edit as your own. And you can always create a totally new class of your own too!

What's Brainscape anyway?

Brainscape is a digital flashcards platform where you can find, create, share, and study any subject on the planet.

We use an adaptive study algorithm that is proven to help you learn faster and remember longer....

Looking for something else?

Yoga in the Sanskrit
  • 1 decks
  • 20 flashcards
  • 3 learners
Decks: Yoga Sanskrit, And more!
Elementary Sanskrit (customized)
  • 117 decks
  • 2375 flashcards
  • 20 learners
Decks: Vocabulary Chapter 3 Nagari Only, Vocabulary Chapter 4 Nagari Only, Vocabulary Chapter 5 Nagari Only, And more!
Yoga Asana
  • 2 decks
  • 145 flashcards
  • 384 learners
Decks: Yoga Asanas, Sanscrit Names, And more!
Yoga Sanskrit Cheatsheet
  • 4 decks
  • 40 flashcards
  • 8 learners
Decks: Position, Anatomy, Numbers Quantity, And more!
Make Flashcards