This class was created by Brainscape user St James Sanskrit Department. Visit their profile to learn more about the creator.

Decks in this class (38)

Vocabulary 1
खगः,
गजः,
शशकः
5  cards
Vocabulary 2
जनः,
अचलः,
रथः
5  cards
Vocabulary 3
नृपः,
काकः,
बालकः
6  cards
Vocabulary 4
देवः​,
सेवकः,
सोदरः
5  cards
Vocabulary 5
फलम् ,
वनम् ,
अश्वः
6  cards
Vocabulary 6
द्वारम्,
कुक्कुरः,
पश्यति
5  cards
Vocabulary 7
ग्रामः,
पुत्रः,
मित्रम्
5  cards
Vocabulary 8
आश्रमः,
उद्यानम्​,
राक्षसः
5  cards
Vocabulary 9
नौका,
नासिका,
हस्तः
6  cards
Visarga Sandhi Practice
हरिः + कपिः,
गुरुः + पतति,
रामः + खगः
43  cards
Vowel Sandhi Practice
भार्या + इच्छति,
अस्ति+ इति,
इति + आसीत्
28  cards
Epic Civ 1
Brahman,
Atman,
Maya
19  cards
Epic Civ 2
Mahabhutani,
Akasa,
Vayu
26  cards
New GCSE Mahabharata Story 1
आसीत् नृपः शान्तनुः नाम ।,
सः अतीव साधुः नृपः सुखेन अजीवत् ।,
तस्य तु एकः दोषः । तस्य दोषः कामः ।
10  cards
New GCSE Mahabharata Story 2
शान्तनोः अष्टमः पुत्रः भीष्मः नाम ।,
एकदा भीष्मः शान्तनुम् आगच्छत् ।,
त्वम् एव नृपः भविष्यसि इति शान्तन...
10  cards
New GCSE Mahabharata Story 3
धीवराणाम् नृपम् गत्वा शान्तनुः वद...,
तव कन्याम् विवाहे इच्छामि इति ।,
धीवराणाम् नृपः प्रतिवदति स्म यदि ...
9  cards
New GCSE Mahabharata Story 4
यस्मात् धृतराष्ट्रः अन्धः तस्मात्...,
पाण्डुः अचिन्तयत् का मम भार्या भव...,
सः कुन्त्याः स्वयंवरम् अगच्छत् ।
9  cards
New GCSE Mahabharata Story 5
कर्णः कुन्त्याः एव पुत्रः ।,
सा तु तम् बालकम् अल्पायाम् नौकाया...,
कर्णः सूतेन नद्याः रक्षितः सूतस्य...
12  cards
New GCSE Mahabharata Story 6
द्रोणस्य पुत्रः द्रौपद्याः पुत्रा...,
तस्मात् पाण्डवानाम् दुःखम् आसीत् ।,
ते द्रोणस्य पुत्रम् अन्वधावन् ।
14  cards
Forms of Rama
19  cards
Forms of Sita
16  cards
The Forms of Mitram
16  cards
The Forms of Bhavati (Present)
9  cards
The Forms of Bhavati (Future)
9  cards
The Forms of Bhavati (Past)
9  cards
Vocabulary 10
नारी,
गृहम्,
नमति
5  cards
Vocabulary 12
 भवति,
हसति ,
पिबति 
6  cards
Vocabulary 13
नाशयति,
रक्षति,
वसति
5  cards
Vocabulary 14
चरति,
घोर​,
प्राज्ञ​
5  cards
Vocabulary 15
गगनम्,
गुरुः,
युद्धम्
5  cards
Vocabulary 16
अन्य​,
सर्व​,
एक​
6  cards
Vocabulary 17
चन्द्रः,
मृगः,
पुष्पम्
5  cards
Vocabulary 18
सेना,
सेतुः,
पुनः
5  cards
Vocabulary 11
कूपः,
तृणम्,
जनकः
6  cards
Pañcatantra - The Weighing Scales and the Merchant's Son
अस्ति क्स्मिंश्चिदधिष्ठाने जीर्नध...,
स आह भोः नास्ति सा त्वदीया तुला,
सोऽपि चौर्यभयात्तस्य शङ्कितः पुत्...
4  cards
Pañcatantra - The Lion, the Jackal and the Cave
कस्मिंश्चिद्वनोद्देशे खरनखरो नाम ...,
एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छ...,
एवं विचिन्त्य द्वारस्ठः फूत्कर्तु...
5  cards
Epic Civ 3
वेद,
वेदाङ्ग,
श्रुति
22  cards
Consonant Sandhi Practice
रामात् + अस्ति,
आसन् + शालाः,
तत् + लभते
32  cards

More about
year 10 sanskrit

  • Class purpose General learning

Learn faster with Brainscape on your web, iPhone, or Android device. Study St James Sanskrit Department's Year 10 Sanskrit flashcards for their ST JAMES SCHOOL class now!

How studying works.

Brainscape's adaptive web mobile flashcards system will drill you on your weaknesses, using a pattern guaranteed to help you learn more in less time.

Add your own flashcards.

Either request "Edit" access from the author, or make a copy of the class to edit as your own. And you can always create a totally new class of your own too!

What's Brainscape anyway?

Brainscape is a digital flashcards platform where you can find, create, share, and study any subject on the planet.

We use an adaptive study algorithm that is proven to help you learn faster and remember longer....

Looking for something else?

Year 10 WPS
  • 4 decks
  • 36 flashcards
  • 313 learners
Decks: Aic Vocabulary, Aic Key Quotations, Aic Themes Ideas And Techniques, And more!
Elementary Sanskrit (customized)
  • 117 decks
  • 2375 flashcards
  • 20 learners
Decks: Vocabulary Chapter 3 Nagari Only, Vocabulary Chapter 4 Nagari Only, Vocabulary Chapter 5 Nagari Only, And more!
2nd year
  • 46 decks
  • 1255 flashcards
  • 5171 learners
Decks: Structured Cabling, Bluebook Chapter 3, Structured Cabling T1, And more!
Make Flashcards